Declension table of ?dharmarājaputra

Deva

MasculineSingularDualPlural
Nominativedharmarājaputraḥ dharmarājaputrau dharmarājaputrāḥ
Vocativedharmarājaputra dharmarājaputrau dharmarājaputrāḥ
Accusativedharmarājaputram dharmarājaputrau dharmarājaputrān
Instrumentaldharmarājaputreṇa dharmarājaputrābhyām dharmarājaputraiḥ dharmarājaputrebhiḥ
Dativedharmarājaputrāya dharmarājaputrābhyām dharmarājaputrebhyaḥ
Ablativedharmarājaputrāt dharmarājaputrābhyām dharmarājaputrebhyaḥ
Genitivedharmarājaputrasya dharmarājaputrayoḥ dharmarājaputrāṇām
Locativedharmarājaputre dharmarājaputrayoḥ dharmarājaputreṣu

Compound dharmarājaputra -

Adverb -dharmarājaputram -dharmarājaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria