Declension table of ?dharmarājapurogamā

Deva

FeminineSingularDualPlural
Nominativedharmarājapurogamā dharmarājapurogame dharmarājapurogamāḥ
Vocativedharmarājapurogame dharmarājapurogame dharmarājapurogamāḥ
Accusativedharmarājapurogamām dharmarājapurogame dharmarājapurogamāḥ
Instrumentaldharmarājapurogamayā dharmarājapurogamābhyām dharmarājapurogamābhiḥ
Dativedharmarājapurogamāyai dharmarājapurogamābhyām dharmarājapurogamābhyaḥ
Ablativedharmarājapurogamāyāḥ dharmarājapurogamābhyām dharmarājapurogamābhyaḥ
Genitivedharmarājapurogamāyāḥ dharmarājapurogamayoḥ dharmarājapurogamāṇām
Locativedharmarājapurogamāyām dharmarājapurogamayoḥ dharmarājapurogamāsu

Adverb -dharmarājapurogamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria