Declension table of ?dharmapūta

Deva

NeuterSingularDualPlural
Nominativedharmapūtam dharmapūte dharmapūtāni
Vocativedharmapūta dharmapūte dharmapūtāni
Accusativedharmapūtam dharmapūte dharmapūtāni
Instrumentaldharmapūtena dharmapūtābhyām dharmapūtaiḥ
Dativedharmapūtāya dharmapūtābhyām dharmapūtebhyaḥ
Ablativedharmapūtāt dharmapūtābhyām dharmapūtebhyaḥ
Genitivedharmapūtasya dharmapūtayoḥ dharmapūtānām
Locativedharmapūte dharmapūtayoḥ dharmapūteṣu

Compound dharmapūta -

Adverb -dharmapūtam -dharmapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria