Declension table of ?dharmapūta

Deva

MasculineSingularDualPlural
Nominativedharmapūtaḥ dharmapūtau dharmapūtāḥ
Vocativedharmapūta dharmapūtau dharmapūtāḥ
Accusativedharmapūtam dharmapūtau dharmapūtān
Instrumentaldharmapūtena dharmapūtābhyām dharmapūtaiḥ dharmapūtebhiḥ
Dativedharmapūtāya dharmapūtābhyām dharmapūtebhyaḥ
Ablativedharmapūtāt dharmapūtābhyām dharmapūtebhyaḥ
Genitivedharmapūtasya dharmapūtayoḥ dharmapūtānām
Locativedharmapūte dharmapūtayoḥ dharmapūteṣu

Compound dharmapūta -

Adverb -dharmapūtam -dharmapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria