Declension table of ?dharmaputraka

Deva

MasculineSingularDualPlural
Nominativedharmaputrakaḥ dharmaputrakau dharmaputrakāḥ
Vocativedharmaputraka dharmaputrakau dharmaputrakāḥ
Accusativedharmaputrakam dharmaputrakau dharmaputrakān
Instrumentaldharmaputrakeṇa dharmaputrakābhyām dharmaputrakaiḥ dharmaputrakebhiḥ
Dativedharmaputrakāya dharmaputrakābhyām dharmaputrakebhyaḥ
Ablativedharmaputrakāt dharmaputrakābhyām dharmaputrakebhyaḥ
Genitivedharmaputrakasya dharmaputrakayoḥ dharmaputrakāṇām
Locativedharmaputrake dharmaputrakayoḥ dharmaputrakeṣu

Compound dharmaputraka -

Adverb -dharmaputrakam -dharmaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria