Declension table of ?dharmapuraskāra

Deva

NeuterSingularDualPlural
Nominativedharmapuraskāram dharmapuraskāre dharmapuraskārāṇi
Vocativedharmapuraskāra dharmapuraskāre dharmapuraskārāṇi
Accusativedharmapuraskāram dharmapuraskāre dharmapuraskārāṇi
Instrumentaldharmapuraskāreṇa dharmapuraskārābhyām dharmapuraskāraiḥ
Dativedharmapuraskārāya dharmapuraskārābhyām dharmapuraskārebhyaḥ
Ablativedharmapuraskārāt dharmapuraskārābhyām dharmapuraskārebhyaḥ
Genitivedharmapuraskārasya dharmapuraskārayoḥ dharmapuraskārāṇām
Locativedharmapuraskāre dharmapuraskārayoḥ dharmapuraskāreṣu

Compound dharmapuraskāra -

Adverb -dharmapuraskāram -dharmapuraskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria