Declension table of dharmaprekṣa

Deva

NeuterSingularDualPlural
Nominativedharmaprekṣam dharmaprekṣe dharmaprekṣāṇi
Vocativedharmaprekṣa dharmaprekṣe dharmaprekṣāṇi
Accusativedharmaprekṣam dharmaprekṣe dharmaprekṣāṇi
Instrumentaldharmaprekṣeṇa dharmaprekṣābhyām dharmaprekṣaiḥ
Dativedharmaprekṣāya dharmaprekṣābhyām dharmaprekṣebhyaḥ
Ablativedharmaprekṣāt dharmaprekṣābhyām dharmaprekṣebhyaḥ
Genitivedharmaprekṣasya dharmaprekṣayoḥ dharmaprekṣāṇām
Locativedharmaprekṣe dharmaprekṣayoḥ dharmaprekṣeṣu

Compound dharmaprekṣa -

Adverb -dharmaprekṣam -dharmaprekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria