Declension table of dharmaprekṣa

Deva

MasculineSingularDualPlural
Nominativedharmaprekṣaḥ dharmaprekṣau dharmaprekṣāḥ
Vocativedharmaprekṣa dharmaprekṣau dharmaprekṣāḥ
Accusativedharmaprekṣam dharmaprekṣau dharmaprekṣān
Instrumentaldharmaprekṣeṇa dharmaprekṣābhyām dharmaprekṣaiḥ dharmaprekṣebhiḥ
Dativedharmaprekṣāya dharmaprekṣābhyām dharmaprekṣebhyaḥ
Ablativedharmaprekṣāt dharmaprekṣābhyām dharmaprekṣebhyaḥ
Genitivedharmaprekṣasya dharmaprekṣayoḥ dharmaprekṣāṇām
Locativedharmaprekṣe dharmaprekṣayoḥ dharmaprekṣeṣu

Compound dharmaprekṣa -

Adverb -dharmaprekṣam -dharmaprekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria