Declension table of ?dharmapraśnavyākhyā

Deva

FeminineSingularDualPlural
Nominativedharmapraśnavyākhyā dharmapraśnavyākhye dharmapraśnavyākhyāḥ
Vocativedharmapraśnavyākhye dharmapraśnavyākhye dharmapraśnavyākhyāḥ
Accusativedharmapraśnavyākhyām dharmapraśnavyākhye dharmapraśnavyākhyāḥ
Instrumentaldharmapraśnavyākhyayā dharmapraśnavyākhyābhyām dharmapraśnavyākhyābhiḥ
Dativedharmapraśnavyākhyāyai dharmapraśnavyākhyābhyām dharmapraśnavyākhyābhyaḥ
Ablativedharmapraśnavyākhyāyāḥ dharmapraśnavyākhyābhyām dharmapraśnavyākhyābhyaḥ
Genitivedharmapraśnavyākhyāyāḥ dharmapraśnavyākhyayoḥ dharmapraśnavyākhyānām
Locativedharmapraśnavyākhyāyām dharmapraśnavyākhyayoḥ dharmapraśnavyākhyāsu

Adverb -dharmapraśnavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria