Declension table of ?dharmapraśna

Deva

MasculineSingularDualPlural
Nominativedharmapraśnaḥ dharmapraśnau dharmapraśnāḥ
Vocativedharmapraśna dharmapraśnau dharmapraśnāḥ
Accusativedharmapraśnam dharmapraśnau dharmapraśnān
Instrumentaldharmapraśnena dharmapraśnābhyām dharmapraśnaiḥ dharmapraśnebhiḥ
Dativedharmapraśnāya dharmapraśnābhyām dharmapraśnebhyaḥ
Ablativedharmapraśnāt dharmapraśnābhyām dharmapraśnebhyaḥ
Genitivedharmapraśnasya dharmapraśnayoḥ dharmapraśnānām
Locativedharmapraśne dharmapraśnayoḥ dharmapraśneṣu

Compound dharmapraśna -

Adverb -dharmapraśnam -dharmapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria