Declension table of ?dharmapravaktṛ

Deva

MasculineSingularDualPlural
Nominativedharmapravaktā dharmapravaktārau dharmapravaktāraḥ
Vocativedharmapravaktaḥ dharmapravaktārau dharmapravaktāraḥ
Accusativedharmapravaktāram dharmapravaktārau dharmapravaktṝn
Instrumentaldharmapravaktrā dharmapravaktṛbhyām dharmapravaktṛbhiḥ
Dativedharmapravaktre dharmapravaktṛbhyām dharmapravaktṛbhyaḥ
Ablativedharmapravaktuḥ dharmapravaktṛbhyām dharmapravaktṛbhyaḥ
Genitivedharmapravaktuḥ dharmapravaktroḥ dharmapravaktṝṇām
Locativedharmapravaktari dharmapravaktroḥ dharmapravaktṛṣu

Compound dharmapravaktṛ -

Adverb -dharmapravaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria