Declension table of ?dharmapravṛtti

Deva

FeminineSingularDualPlural
Nominativedharmapravṛttiḥ dharmapravṛttī dharmapravṛttayaḥ
Vocativedharmapravṛtte dharmapravṛttī dharmapravṛttayaḥ
Accusativedharmapravṛttim dharmapravṛttī dharmapravṛttīḥ
Instrumentaldharmapravṛttyā dharmapravṛttibhyām dharmapravṛttibhiḥ
Dativedharmapravṛttyai dharmapravṛttaye dharmapravṛttibhyām dharmapravṛttibhyaḥ
Ablativedharmapravṛttyāḥ dharmapravṛtteḥ dharmapravṛttibhyām dharmapravṛttibhyaḥ
Genitivedharmapravṛttyāḥ dharmapravṛtteḥ dharmapravṛttyoḥ dharmapravṛttīnām
Locativedharmapravṛttyām dharmapravṛttau dharmapravṛttyoḥ dharmapravṛttiṣu

Compound dharmapravṛtti -

Adverb -dharmapravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria