Declension table of ?dharmaprastha

Deva

MasculineSingularDualPlural
Nominativedharmaprasthaḥ dharmaprasthau dharmaprasthāḥ
Vocativedharmaprastha dharmaprasthau dharmaprasthāḥ
Accusativedharmaprastham dharmaprasthau dharmaprasthān
Instrumentaldharmaprasthena dharmaprasthābhyām dharmaprasthaiḥ dharmaprasthebhiḥ
Dativedharmaprasthāya dharmaprasthābhyām dharmaprasthebhyaḥ
Ablativedharmaprasthāt dharmaprasthābhyām dharmaprasthebhyaḥ
Genitivedharmaprasthasya dharmaprasthayoḥ dharmaprasthānām
Locativedharmaprasthe dharmaprasthayoḥ dharmaprastheṣu

Compound dharmaprastha -

Adverb -dharmaprastham -dharmaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria