Declension table of ?dharmaprakāśa

Deva

MasculineSingularDualPlural
Nominativedharmaprakāśaḥ dharmaprakāśau dharmaprakāśāḥ
Vocativedharmaprakāśa dharmaprakāśau dharmaprakāśāḥ
Accusativedharmaprakāśam dharmaprakāśau dharmaprakāśān
Instrumentaldharmaprakāśena dharmaprakāśābhyām dharmaprakāśaiḥ dharmaprakāśebhiḥ
Dativedharmaprakāśāya dharmaprakāśābhyām dharmaprakāśebhyaḥ
Ablativedharmaprakāśāt dharmaprakāśābhyām dharmaprakāśebhyaḥ
Genitivedharmaprakāśasya dharmaprakāśayoḥ dharmaprakāśānām
Locativedharmaprakāśe dharmaprakāśayoḥ dharmaprakāśeṣu

Compound dharmaprakāśa -

Adverb -dharmaprakāśam -dharmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria