Declension table of ?dharmapradīpa

Deva

MasculineSingularDualPlural
Nominativedharmapradīpaḥ dharmapradīpau dharmapradīpāḥ
Vocativedharmapradīpa dharmapradīpau dharmapradīpāḥ
Accusativedharmapradīpam dharmapradīpau dharmapradīpān
Instrumentaldharmapradīpena dharmapradīpābhyām dharmapradīpaiḥ dharmapradīpebhiḥ
Dativedharmapradīpāya dharmapradīpābhyām dharmapradīpebhyaḥ
Ablativedharmapradīpāt dharmapradīpābhyām dharmapradīpebhyaḥ
Genitivedharmapradīpasya dharmapradīpayoḥ dharmapradīpānām
Locativedharmapradīpe dharmapradīpayoḥ dharmapradīpeṣu

Compound dharmapradīpa -

Adverb -dharmapradīpam -dharmapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria