Declension table of ?dharmapradhāna

Deva

NeuterSingularDualPlural
Nominativedharmapradhānam dharmapradhāne dharmapradhānāni
Vocativedharmapradhāna dharmapradhāne dharmapradhānāni
Accusativedharmapradhānam dharmapradhāne dharmapradhānāni
Instrumentaldharmapradhānena dharmapradhānābhyām dharmapradhānaiḥ
Dativedharmapradhānāya dharmapradhānābhyām dharmapradhānebhyaḥ
Ablativedharmapradhānāt dharmapradhānābhyām dharmapradhānebhyaḥ
Genitivedharmapradhānasya dharmapradhānayoḥ dharmapradhānānām
Locativedharmapradhāne dharmapradhānayoḥ dharmapradhāneṣu

Compound dharmapradhāna -

Adverb -dharmapradhānam -dharmapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria