Declension table of ?dharmapradhāna

Deva

MasculineSingularDualPlural
Nominativedharmapradhānaḥ dharmapradhānau dharmapradhānāḥ
Vocativedharmapradhāna dharmapradhānau dharmapradhānāḥ
Accusativedharmapradhānam dharmapradhānau dharmapradhānān
Instrumentaldharmapradhānena dharmapradhānābhyām dharmapradhānaiḥ dharmapradhānebhiḥ
Dativedharmapradhānāya dharmapradhānābhyām dharmapradhānebhyaḥ
Ablativedharmapradhānāt dharmapradhānābhyām dharmapradhānebhyaḥ
Genitivedharmapradhānasya dharmapradhānayoḥ dharmapradhānānām
Locativedharmapradhāne dharmapradhānayoḥ dharmapradhāneṣu

Compound dharmapradhāna -

Adverb -dharmapradhānam -dharmapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria