Declension table of ?dharmaprabhāsa

Deva

MasculineSingularDualPlural
Nominativedharmaprabhāsaḥ dharmaprabhāsau dharmaprabhāsāḥ
Vocativedharmaprabhāsa dharmaprabhāsau dharmaprabhāsāḥ
Accusativedharmaprabhāsam dharmaprabhāsau dharmaprabhāsān
Instrumentaldharmaprabhāsena dharmaprabhāsābhyām dharmaprabhāsaiḥ dharmaprabhāsebhiḥ
Dativedharmaprabhāsāya dharmaprabhāsābhyām dharmaprabhāsebhyaḥ
Ablativedharmaprabhāsāt dharmaprabhāsābhyām dharmaprabhāsebhyaḥ
Genitivedharmaprabhāsasya dharmaprabhāsayoḥ dharmaprabhāsānām
Locativedharmaprabhāse dharmaprabhāsayoḥ dharmaprabhāseṣu

Compound dharmaprabhāsa -

Adverb -dharmaprabhāsam -dharmaprabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria