Declension table of ?dharmaplava

Deva

MasculineSingularDualPlural
Nominativedharmaplavaḥ dharmaplavau dharmaplavāḥ
Vocativedharmaplava dharmaplavau dharmaplavāḥ
Accusativedharmaplavam dharmaplavau dharmaplavān
Instrumentaldharmaplavena dharmaplavābhyām dharmaplavaiḥ dharmaplavebhiḥ
Dativedharmaplavāya dharmaplavābhyām dharmaplavebhyaḥ
Ablativedharmaplavāt dharmaplavābhyām dharmaplavebhyaḥ
Genitivedharmaplavasya dharmaplavayoḥ dharmaplavānām
Locativedharmaplave dharmaplavayoḥ dharmaplaveṣu

Compound dharmaplava -

Adverb -dharmaplavam -dharmaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria