Declension table of ?dharmapīṭha

Deva

MasculineSingularDualPlural
Nominativedharmapīṭhaḥ dharmapīṭhau dharmapīṭhāḥ
Vocativedharmapīṭha dharmapīṭhau dharmapīṭhāḥ
Accusativedharmapīṭham dharmapīṭhau dharmapīṭhān
Instrumentaldharmapīṭhena dharmapīṭhābhyām dharmapīṭhaiḥ dharmapīṭhebhiḥ
Dativedharmapīṭhāya dharmapīṭhābhyām dharmapīṭhebhyaḥ
Ablativedharmapīṭhāt dharmapīṭhābhyām dharmapīṭhebhyaḥ
Genitivedharmapīṭhasya dharmapīṭhayoḥ dharmapīṭhānām
Locativedharmapīṭhe dharmapīṭhayoḥ dharmapīṭheṣu

Compound dharmapīṭha -

Adverb -dharmapīṭham -dharmapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria