Declension table of ?dharmapatha

Deva

MasculineSingularDualPlural
Nominativedharmapathaḥ dharmapathau dharmapathāḥ
Vocativedharmapatha dharmapathau dharmapathāḥ
Accusativedharmapatham dharmapathau dharmapathān
Instrumentaldharmapathena dharmapathābhyām dharmapathaiḥ dharmapathebhiḥ
Dativedharmapathāya dharmapathābhyām dharmapathebhyaḥ
Ablativedharmapathāt dharmapathābhyām dharmapathebhyaḥ
Genitivedharmapathasya dharmapathayoḥ dharmapathānām
Locativedharmapathe dharmapathayoḥ dharmapatheṣu

Compound dharmapatha -

Adverb -dharmapatham -dharmapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria