Declension table of ?dharmaparyāya

Deva

MasculineSingularDualPlural
Nominativedharmaparyāyaḥ dharmaparyāyau dharmaparyāyāḥ
Vocativedharmaparyāya dharmaparyāyau dharmaparyāyāḥ
Accusativedharmaparyāyam dharmaparyāyau dharmaparyāyān
Instrumentaldharmaparyāyeṇa dharmaparyāyābhyām dharmaparyāyaiḥ dharmaparyāyebhiḥ
Dativedharmaparyāyāya dharmaparyāyābhyām dharmaparyāyebhyaḥ
Ablativedharmaparyāyāt dharmaparyāyābhyām dharmaparyāyebhyaḥ
Genitivedharmaparyāyasya dharmaparyāyayoḥ dharmaparyāyāṇām
Locativedharmaparyāye dharmaparyāyayoḥ dharmaparyāyeṣu

Compound dharmaparyāya -

Adverb -dharmaparyāyam -dharmaparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria