Declension table of ?dharmaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativedharmaparāyaṇā dharmaparāyaṇe dharmaparāyaṇāḥ
Vocativedharmaparāyaṇe dharmaparāyaṇe dharmaparāyaṇāḥ
Accusativedharmaparāyaṇām dharmaparāyaṇe dharmaparāyaṇāḥ
Instrumentaldharmaparāyaṇayā dharmaparāyaṇābhyām dharmaparāyaṇābhiḥ
Dativedharmaparāyaṇāyai dharmaparāyaṇābhyām dharmaparāyaṇābhyaḥ
Ablativedharmaparāyaṇāyāḥ dharmaparāyaṇābhyām dharmaparāyaṇābhyaḥ
Genitivedharmaparāyaṇāyāḥ dharmaparāyaṇayoḥ dharmaparāyaṇānām
Locativedharmaparāyaṇāyām dharmaparāyaṇayoḥ dharmaparāyaṇāsu

Adverb -dharmaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria