Declension table of ?dharmaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativedharmaparāyaṇaḥ dharmaparāyaṇau dharmaparāyaṇāḥ
Vocativedharmaparāyaṇa dharmaparāyaṇau dharmaparāyaṇāḥ
Accusativedharmaparāyaṇam dharmaparāyaṇau dharmaparāyaṇān
Instrumentaldharmaparāyaṇena dharmaparāyaṇābhyām dharmaparāyaṇaiḥ dharmaparāyaṇebhiḥ
Dativedharmaparāyaṇāya dharmaparāyaṇābhyām dharmaparāyaṇebhyaḥ
Ablativedharmaparāyaṇāt dharmaparāyaṇābhyām dharmaparāyaṇebhyaḥ
Genitivedharmaparāyaṇasya dharmaparāyaṇayoḥ dharmaparāyaṇānām
Locativedharmaparāyaṇe dharmaparāyaṇayoḥ dharmaparāyaṇeṣu

Compound dharmaparāyaṇa -

Adverb -dharmaparāyaṇam -dharmaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria