Declension table of ?dharmapara

Deva

NeuterSingularDualPlural
Nominativedharmaparam dharmapare dharmaparāṇi
Vocativedharmapara dharmapare dharmaparāṇi
Accusativedharmaparam dharmapare dharmaparāṇi
Instrumentaldharmapareṇa dharmaparābhyām dharmaparaiḥ
Dativedharmaparāya dharmaparābhyām dharmaparebhyaḥ
Ablativedharmaparāt dharmaparābhyām dharmaparebhyaḥ
Genitivedharmaparasya dharmaparayoḥ dharmaparāṇām
Locativedharmapare dharmaparayoḥ dharmapareṣu

Compound dharmapara -

Adverb -dharmaparam -dharmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria