Declension table of ?dharmapara

Deva

MasculineSingularDualPlural
Nominativedharmaparaḥ dharmaparau dharmaparāḥ
Vocativedharmapara dharmaparau dharmaparāḥ
Accusativedharmaparam dharmaparau dharmaparān
Instrumentaldharmapareṇa dharmaparābhyām dharmaparaiḥ dharmaparebhiḥ
Dativedharmaparāya dharmaparābhyām dharmaparebhyaḥ
Ablativedharmaparāt dharmaparābhyām dharmaparebhyaḥ
Genitivedharmaparasya dharmaparayoḥ dharmaparāṇām
Locativedharmapare dharmaparayoḥ dharmapareṣu

Compound dharmapara -

Adverb -dharmaparam -dharmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria