Declension table of ?dharmapāṭhaka

Deva

MasculineSingularDualPlural
Nominativedharmapāṭhakaḥ dharmapāṭhakau dharmapāṭhakāḥ
Vocativedharmapāṭhaka dharmapāṭhakau dharmapāṭhakāḥ
Accusativedharmapāṭhakam dharmapāṭhakau dharmapāṭhakān
Instrumentaldharmapāṭhakena dharmapāṭhakābhyām dharmapāṭhakaiḥ dharmapāṭhakebhiḥ
Dativedharmapāṭhakāya dharmapāṭhakābhyām dharmapāṭhakebhyaḥ
Ablativedharmapāṭhakāt dharmapāṭhakābhyām dharmapāṭhakebhyaḥ
Genitivedharmapāṭhakasya dharmapāṭhakayoḥ dharmapāṭhakānām
Locativedharmapāṭhake dharmapāṭhakayoḥ dharmapāṭhakeṣu

Compound dharmapāṭhaka -

Adverb -dharmapāṭhakam -dharmapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria