Declension table of ?dharmaniveśa

Deva

MasculineSingularDualPlural
Nominativedharmaniveśaḥ dharmaniveśau dharmaniveśāḥ
Vocativedharmaniveśa dharmaniveśau dharmaniveśāḥ
Accusativedharmaniveśam dharmaniveśau dharmaniveśān
Instrumentaldharmaniveśena dharmaniveśābhyām dharmaniveśaiḥ dharmaniveśebhiḥ
Dativedharmaniveśāya dharmaniveśābhyām dharmaniveśebhyaḥ
Ablativedharmaniveśāt dharmaniveśābhyām dharmaniveśebhyaḥ
Genitivedharmaniveśasya dharmaniveśayoḥ dharmaniveśānām
Locativedharmaniveśe dharmaniveśayoḥ dharmaniveśeṣu

Compound dharmaniveśa -

Adverb -dharmaniveśam -dharmaniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria