Declension table of ?dharmanitya

Deva

MasculineSingularDualPlural
Nominativedharmanityaḥ dharmanityau dharmanityāḥ
Vocativedharmanitya dharmanityau dharmanityāḥ
Accusativedharmanityam dharmanityau dharmanityān
Instrumentaldharmanityena dharmanityābhyām dharmanityaiḥ dharmanityebhiḥ
Dativedharmanityāya dharmanityābhyām dharmanityebhyaḥ
Ablativedharmanityāt dharmanityābhyām dharmanityebhyaḥ
Genitivedharmanityasya dharmanityayoḥ dharmanityānām
Locativedharmanitye dharmanityayoḥ dharmanityeṣu

Compound dharmanitya -

Adverb -dharmanityam -dharmanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria