Declension table of dharmanibandha

Deva

MasculineSingularDualPlural
Nominativedharmanibandhaḥ dharmanibandhau dharmanibandhāḥ
Vocativedharmanibandha dharmanibandhau dharmanibandhāḥ
Accusativedharmanibandham dharmanibandhau dharmanibandhān
Instrumentaldharmanibandhena dharmanibandhābhyām dharmanibandhaiḥ dharmanibandhebhiḥ
Dativedharmanibandhāya dharmanibandhābhyām dharmanibandhebhyaḥ
Ablativedharmanibandhāt dharmanibandhābhyām dharmanibandhebhyaḥ
Genitivedharmanibandhasya dharmanibandhayoḥ dharmanibandhānām
Locativedharmanibandhe dharmanibandhayoḥ dharmanibandheṣu

Compound dharmanibandha -

Adverb -dharmanibandham -dharmanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria