Declension table of ?dharmaniṣṭha

Deva

MasculineSingularDualPlural
Nominativedharmaniṣṭhaḥ dharmaniṣṭhau dharmaniṣṭhāḥ
Vocativedharmaniṣṭha dharmaniṣṭhau dharmaniṣṭhāḥ
Accusativedharmaniṣṭham dharmaniṣṭhau dharmaniṣṭhān
Instrumentaldharmaniṣṭhena dharmaniṣṭhābhyām dharmaniṣṭhaiḥ dharmaniṣṭhebhiḥ
Dativedharmaniṣṭhāya dharmaniṣṭhābhyām dharmaniṣṭhebhyaḥ
Ablativedharmaniṣṭhāt dharmaniṣṭhābhyām dharmaniṣṭhebhyaḥ
Genitivedharmaniṣṭhasya dharmaniṣṭhayoḥ dharmaniṣṭhānām
Locativedharmaniṣṭhe dharmaniṣṭhayoḥ dharmaniṣṭheṣu

Compound dharmaniṣṭha -

Adverb -dharmaniṣṭham -dharmaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria