Declension table of ?dharmanada

Deva

MasculineSingularDualPlural
Nominativedharmanadaḥ dharmanadau dharmanadāḥ
Vocativedharmanada dharmanadau dharmanadāḥ
Accusativedharmanadam dharmanadau dharmanadān
Instrumentaldharmanadena dharmanadābhyām dharmanadaiḥ dharmanadebhiḥ
Dativedharmanadāya dharmanadābhyām dharmanadebhyaḥ
Ablativedharmanadāt dharmanadābhyām dharmanadebhyaḥ
Genitivedharmanadasya dharmanadayoḥ dharmanadānām
Locativedharmanade dharmanadayoḥ dharmanadeṣu

Compound dharmanada -

Adverb -dharmanadam -dharmanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria