Declension table of ?dharmamīmāṃsāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativedharmamīmāṃsāsaṅgrahaḥ dharmamīmāṃsāsaṅgrahau dharmamīmāṃsāsaṅgrahāḥ
Vocativedharmamīmāṃsāsaṅgraha dharmamīmāṃsāsaṅgrahau dharmamīmāṃsāsaṅgrahāḥ
Accusativedharmamīmāṃsāsaṅgraham dharmamīmāṃsāsaṅgrahau dharmamīmāṃsāsaṅgrahān
Instrumentaldharmamīmāṃsāsaṅgraheṇa dharmamīmāṃsāsaṅgrahābhyām dharmamīmāṃsāsaṅgrahaiḥ dharmamīmāṃsāsaṅgrahebhiḥ
Dativedharmamīmāṃsāsaṅgrahāya dharmamīmāṃsāsaṅgrahābhyām dharmamīmāṃsāsaṅgrahebhyaḥ
Ablativedharmamīmāṃsāsaṅgrahāt dharmamīmāṃsāsaṅgrahābhyām dharmamīmāṃsāsaṅgrahebhyaḥ
Genitivedharmamīmāṃsāsaṅgrahasya dharmamīmāṃsāsaṅgrahayoḥ dharmamīmāṃsāsaṅgrahāṇām
Locativedharmamīmāṃsāsaṅgrahe dharmamīmāṃsāsaṅgrahayoḥ dharmamīmāṃsāsaṅgraheṣu

Compound dharmamīmāṃsāsaṅgraha -

Adverb -dharmamīmāṃsāsaṅgraham -dharmamīmāṃsāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria