Declension table of ?dharmamīmāṃsāparibhāṣā

Deva

FeminineSingularDualPlural
Nominativedharmamīmāṃsāparibhāṣā dharmamīmāṃsāparibhāṣe dharmamīmāṃsāparibhāṣāḥ
Vocativedharmamīmāṃsāparibhāṣe dharmamīmāṃsāparibhāṣe dharmamīmāṃsāparibhāṣāḥ
Accusativedharmamīmāṃsāparibhāṣām dharmamīmāṃsāparibhāṣe dharmamīmāṃsāparibhāṣāḥ
Instrumentaldharmamīmāṃsāparibhāṣayā dharmamīmāṃsāparibhāṣābhyām dharmamīmāṃsāparibhāṣābhiḥ
Dativedharmamīmāṃsāparibhāṣāyai dharmamīmāṃsāparibhāṣābhyām dharmamīmāṃsāparibhāṣābhyaḥ
Ablativedharmamīmāṃsāparibhāṣāyāḥ dharmamīmāṃsāparibhāṣābhyām dharmamīmāṃsāparibhāṣābhyaḥ
Genitivedharmamīmāṃsāparibhāṣāyāḥ dharmamīmāṃsāparibhāṣayoḥ dharmamīmāṃsāparibhāṣāṇām
Locativedharmamīmāṃsāparibhāṣāyām dharmamīmāṃsāparibhāṣayoḥ dharmamīmāṃsāparibhāṣāsu

Adverb -dharmamīmāṃsāparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria