Declension table of ?dharmamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativedharmamīmāṃsā dharmamīmāṃse dharmamīmāṃsāḥ
Vocativedharmamīmāṃse dharmamīmāṃse dharmamīmāṃsāḥ
Accusativedharmamīmāṃsām dharmamīmāṃse dharmamīmāṃsāḥ
Instrumentaldharmamīmāṃsayā dharmamīmāṃsābhyām dharmamīmāṃsābhiḥ
Dativedharmamīmāṃsāyai dharmamīmāṃsābhyām dharmamīmāṃsābhyaḥ
Ablativedharmamīmāṃsāyāḥ dharmamīmāṃsābhyām dharmamīmāṃsābhyaḥ
Genitivedharmamīmāṃsāyāḥ dharmamīmāṃsayoḥ dharmamīmāṃsānām
Locativedharmamīmāṃsāyām dharmamīmāṃsayoḥ dharmamīmāṃsāsu

Adverb -dharmamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria