Declension table of ?dharmameghadhyāna

Deva

NeuterSingularDualPlural
Nominativedharmameghadhyānam dharmameghadhyāne dharmameghadhyānāni
Vocativedharmameghadhyāna dharmameghadhyāne dharmameghadhyānāni
Accusativedharmameghadhyānam dharmameghadhyāne dharmameghadhyānāni
Instrumentaldharmameghadhyānena dharmameghadhyānābhyām dharmameghadhyānaiḥ
Dativedharmameghadhyānāya dharmameghadhyānābhyām dharmameghadhyānebhyaḥ
Ablativedharmameghadhyānāt dharmameghadhyānābhyām dharmameghadhyānebhyaḥ
Genitivedharmameghadhyānasya dharmameghadhyānayoḥ dharmameghadhyānānām
Locativedharmameghadhyāne dharmameghadhyānayoḥ dharmameghadhyāneṣu

Compound dharmameghadhyāna -

Adverb -dharmameghadhyānam -dharmameghadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria