Declension table of ?dharmamativinanditarāga

Deva

MasculineSingularDualPlural
Nominativedharmamativinanditarāgaḥ dharmamativinanditarāgau dharmamativinanditarāgāḥ
Vocativedharmamativinanditarāga dharmamativinanditarāgau dharmamativinanditarāgāḥ
Accusativedharmamativinanditarāgam dharmamativinanditarāgau dharmamativinanditarāgān
Instrumentaldharmamativinanditarāgeṇa dharmamativinanditarāgābhyām dharmamativinanditarāgaiḥ dharmamativinanditarāgebhiḥ
Dativedharmamativinanditarāgāya dharmamativinanditarāgābhyām dharmamativinanditarāgebhyaḥ
Ablativedharmamativinanditarāgāt dharmamativinanditarāgābhyām dharmamativinanditarāgebhyaḥ
Genitivedharmamativinanditarāgasya dharmamativinanditarāgayoḥ dharmamativinanditarāgāṇām
Locativedharmamativinanditarāge dharmamativinanditarāgayoḥ dharmamativinanditarāgeṣu

Compound dharmamativinanditarāga -

Adverb -dharmamativinanditarāgam -dharmamativinanditarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria