Declension table of ?dharmamati

Deva

MasculineSingularDualPlural
Nominativedharmamatiḥ dharmamatī dharmamatayaḥ
Vocativedharmamate dharmamatī dharmamatayaḥ
Accusativedharmamatim dharmamatī dharmamatīn
Instrumentaldharmamatinā dharmamatibhyām dharmamatibhiḥ
Dativedharmamataye dharmamatibhyām dharmamatibhyaḥ
Ablativedharmamateḥ dharmamatibhyām dharmamatibhyaḥ
Genitivedharmamateḥ dharmamatyoḥ dharmamatīnām
Locativedharmamatau dharmamatyoḥ dharmamatiṣu

Compound dharmamati -

Adverb -dharmamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria