Declension table of ?dharmamārga

Deva

MasculineSingularDualPlural
Nominativedharmamārgaḥ dharmamārgau dharmamārgāḥ
Vocativedharmamārga dharmamārgau dharmamārgāḥ
Accusativedharmamārgam dharmamārgau dharmamārgān
Instrumentaldharmamārgeṇa dharmamārgābhyām dharmamārgaiḥ dharmamārgebhiḥ
Dativedharmamārgāya dharmamārgābhyām dharmamārgebhyaḥ
Ablativedharmamārgāt dharmamārgābhyām dharmamārgebhyaḥ
Genitivedharmamārgasya dharmamārgayoḥ dharmamārgāṇām
Locativedharmamārge dharmamārgayoḥ dharmamārgeṣu

Compound dharmamārga -

Adverb -dharmamārgam -dharmamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria