Declension table of ?dharmalopa

Deva

MasculineSingularDualPlural
Nominativedharmalopaḥ dharmalopau dharmalopāḥ
Vocativedharmalopa dharmalopau dharmalopāḥ
Accusativedharmalopam dharmalopau dharmalopān
Instrumentaldharmalopena dharmalopābhyām dharmalopaiḥ dharmalopebhiḥ
Dativedharmalopāya dharmalopābhyām dharmalopebhyaḥ
Ablativedharmalopāt dharmalopābhyām dharmalopebhyaḥ
Genitivedharmalopasya dharmalopayoḥ dharmalopānām
Locativedharmalope dharmalopayoḥ dharmalopeṣu

Compound dharmalopa -

Adverb -dharmalopam -dharmalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria