Declension table of ?dharmakūṭa

Deva

MasculineSingularDualPlural
Nominativedharmakūṭaḥ dharmakūṭau dharmakūṭāḥ
Vocativedharmakūṭa dharmakūṭau dharmakūṭāḥ
Accusativedharmakūṭam dharmakūṭau dharmakūṭān
Instrumentaldharmakūṭena dharmakūṭābhyām dharmakūṭaiḥ dharmakūṭebhiḥ
Dativedharmakūṭāya dharmakūṭābhyām dharmakūṭebhyaḥ
Ablativedharmakūṭāt dharmakūṭābhyām dharmakūṭebhyaḥ
Genitivedharmakūṭasya dharmakūṭayoḥ dharmakūṭānām
Locativedharmakūṭe dharmakūṭayoḥ dharmakūṭeṣu

Compound dharmakūṭa -

Adverb -dharmakūṭam -dharmakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria