Declension table of ?dharmakoṣa

Deva

MasculineSingularDualPlural
Nominativedharmakoṣaḥ dharmakoṣau dharmakoṣāḥ
Vocativedharmakoṣa dharmakoṣau dharmakoṣāḥ
Accusativedharmakoṣam dharmakoṣau dharmakoṣān
Instrumentaldharmakoṣeṇa dharmakoṣābhyām dharmakoṣaiḥ dharmakoṣebhiḥ
Dativedharmakoṣāya dharmakoṣābhyām dharmakoṣebhyaḥ
Ablativedharmakoṣāt dharmakoṣābhyām dharmakoṣebhyaḥ
Genitivedharmakoṣasya dharmakoṣayoḥ dharmakoṣāṇām
Locativedharmakoṣe dharmakoṣayoḥ dharmakoṣeṣu

Compound dharmakoṣa -

Adverb -dharmakoṣam -dharmakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria