Declension table of dharmakīrti

Deva

MasculineSingularDualPlural
Nominativedharmakīrtiḥ dharmakīrtī dharmakīrtayaḥ
Vocativedharmakīrte dharmakīrtī dharmakīrtayaḥ
Accusativedharmakīrtim dharmakīrtī dharmakīrtīn
Instrumentaldharmakīrtinā dharmakīrtibhyām dharmakīrtibhiḥ
Dativedharmakīrtaye dharmakīrtibhyām dharmakīrtibhyaḥ
Ablativedharmakīrteḥ dharmakīrtibhyām dharmakīrtibhyaḥ
Genitivedharmakīrteḥ dharmakīrtyoḥ dharmakīrtīnām
Locativedharmakīrtau dharmakīrtyoḥ dharmakīrtiṣu

Compound dharmakīrti -

Adverb -dharmakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria