Declension table of ?dharmakīla

Deva

MasculineSingularDualPlural
Nominativedharmakīlaḥ dharmakīlau dharmakīlāḥ
Vocativedharmakīla dharmakīlau dharmakīlāḥ
Accusativedharmakīlam dharmakīlau dharmakīlān
Instrumentaldharmakīlena dharmakīlābhyām dharmakīlaiḥ dharmakīlebhiḥ
Dativedharmakīlāya dharmakīlābhyām dharmakīlebhyaḥ
Ablativedharmakīlāt dharmakīlābhyām dharmakīlebhyaḥ
Genitivedharmakīlasya dharmakīlayoḥ dharmakīlānām
Locativedharmakīle dharmakīlayoḥ dharmakīleṣu

Compound dharmakīla -

Adverb -dharmakīlam -dharmakīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria