Declension table of ?dharmaketu

Deva

MasculineSingularDualPlural
Nominativedharmaketuḥ dharmaketū dharmaketavaḥ
Vocativedharmaketo dharmaketū dharmaketavaḥ
Accusativedharmaketum dharmaketū dharmaketūn
Instrumentaldharmaketunā dharmaketubhyām dharmaketubhiḥ
Dativedharmaketave dharmaketubhyām dharmaketubhyaḥ
Ablativedharmaketoḥ dharmaketubhyām dharmaketubhyaḥ
Genitivedharmaketoḥ dharmaketvoḥ dharmaketūnām
Locativedharmaketau dharmaketvoḥ dharmaketuṣu

Compound dharmaketu -

Adverb -dharmaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria