Declension table of ?dharmakathā

Deva

FeminineSingularDualPlural
Nominativedharmakathā dharmakathe dharmakathāḥ
Vocativedharmakathe dharmakathe dharmakathāḥ
Accusativedharmakathām dharmakathe dharmakathāḥ
Instrumentaldharmakathayā dharmakathābhyām dharmakathābhiḥ
Dativedharmakathāyai dharmakathābhyām dharmakathābhyaḥ
Ablativedharmakathāyāḥ dharmakathābhyām dharmakathābhyaḥ
Genitivedharmakathāyāḥ dharmakathayoḥ dharmakathānām
Locativedharmakathāyām dharmakathayoḥ dharmakathāsu

Adverb -dharmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria