Declension table of ?dharmakāraṇa

Deva

NeuterSingularDualPlural
Nominativedharmakāraṇam dharmakāraṇe dharmakāraṇāni
Vocativedharmakāraṇa dharmakāraṇe dharmakāraṇāni
Accusativedharmakāraṇam dharmakāraṇe dharmakāraṇāni
Instrumentaldharmakāraṇena dharmakāraṇābhyām dharmakāraṇaiḥ
Dativedharmakāraṇāya dharmakāraṇābhyām dharmakāraṇebhyaḥ
Ablativedharmakāraṇāt dharmakāraṇābhyām dharmakāraṇebhyaḥ
Genitivedharmakāraṇasya dharmakāraṇayoḥ dharmakāraṇānām
Locativedharmakāraṇe dharmakāraṇayoḥ dharmakāraṇeṣu

Compound dharmakāraṇa -

Adverb -dharmakāraṇam -dharmakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria