Declension table of ?dharmakāmārthasambaddhā

Deva

FeminineSingularDualPlural
Nominativedharmakāmārthasambaddhā dharmakāmārthasambaddhe dharmakāmārthasambaddhāḥ
Vocativedharmakāmārthasambaddhe dharmakāmārthasambaddhe dharmakāmārthasambaddhāḥ
Accusativedharmakāmārthasambaddhām dharmakāmārthasambaddhe dharmakāmārthasambaddhāḥ
Instrumentaldharmakāmārthasambaddhayā dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhābhiḥ
Dativedharmakāmārthasambaddhāyai dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhābhyaḥ
Ablativedharmakāmārthasambaddhāyāḥ dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhābhyaḥ
Genitivedharmakāmārthasambaddhāyāḥ dharmakāmārthasambaddhayoḥ dharmakāmārthasambaddhānām
Locativedharmakāmārthasambaddhāyām dharmakāmārthasambaddhayoḥ dharmakāmārthasambaddhāsu

Adverb -dharmakāmārthasambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria