Declension table of ?dharmakāmārthasambaddha

Deva

NeuterSingularDualPlural
Nominativedharmakāmārthasambaddham dharmakāmārthasambaddhe dharmakāmārthasambaddhāni
Vocativedharmakāmārthasambaddha dharmakāmārthasambaddhe dharmakāmārthasambaddhāni
Accusativedharmakāmārthasambaddham dharmakāmārthasambaddhe dharmakāmārthasambaddhāni
Instrumentaldharmakāmārthasambaddhena dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhaiḥ
Dativedharmakāmārthasambaddhāya dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhebhyaḥ
Ablativedharmakāmārthasambaddhāt dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhebhyaḥ
Genitivedharmakāmārthasambaddhasya dharmakāmārthasambaddhayoḥ dharmakāmārthasambaddhānām
Locativedharmakāmārthasambaddhe dharmakāmārthasambaddhayoḥ dharmakāmārthasambaddheṣu

Compound dharmakāmārthasambaddha -

Adverb -dharmakāmārthasambaddham -dharmakāmārthasambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria