Declension table of ?dharmakāmārthasambaddha

Deva

MasculineSingularDualPlural
Nominativedharmakāmārthasambaddhaḥ dharmakāmārthasambaddhau dharmakāmārthasambaddhāḥ
Vocativedharmakāmārthasambaddha dharmakāmārthasambaddhau dharmakāmārthasambaddhāḥ
Accusativedharmakāmārthasambaddham dharmakāmārthasambaddhau dharmakāmārthasambaddhān
Instrumentaldharmakāmārthasambaddhena dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhaiḥ dharmakāmārthasambaddhebhiḥ
Dativedharmakāmārthasambaddhāya dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhebhyaḥ
Ablativedharmakāmārthasambaddhāt dharmakāmārthasambaddhābhyām dharmakāmārthasambaddhebhyaḥ
Genitivedharmakāmārthasambaddhasya dharmakāmārthasambaddhayoḥ dharmakāmārthasambaddhānām
Locativedharmakāmārthasambaddhe dharmakāmārthasambaddhayoḥ dharmakāmārthasambaddheṣu

Compound dharmakāmārthasambaddha -

Adverb -dharmakāmārthasambaddham -dharmakāmārthasambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria